[Raghuvamsha's salutory verse](by Kalidasa) [Aug 2003]
vAgarthAviva sampR^iktau vAgarthapratipattayE
jagataH pitarau vandE pArvatIparamEshvarau
[Swati Tirunal - 1] [Oct 2005]
ambOdhEshviha chAtakAvaLiriva prOtphulla padmAkarE
hamsAnAm nikarO yathA himakarE yadvacchakOrau vrajah
mAkandEshu madhau yathA pikatatih pushpEshu bhrngO yathA
svAmin mAmaka mAnasam viharatAm tvayi Eva nityam harE!
[Swati Tirunal - 2] [Oct 2005]
Evam tvatpadapadmayOranudinam nyastAtmanAtmanOpi
utkarsham nanu vAnchhasi tvam adhikam yatsindhukanyApatE
tat kAruNyasudhAmbudhau tvayi parE satvaika sAndrE sthirAm
bhaktim bhaktajanapriyAdya vitara SrI padmanAbha! prabho!
[Srimukha Panchashati - 3.61] [Oct 2006]
candrApIDAM caturavadanAM caNcalApA~ngalIlAM
kundasmerAM kucabharaNatAM kuntaloddhUtabhR^iNgAm
mArArAtermadanashikhinam mAMsalaM dIpayantIm
kAmAkShIM tAM kavikulagirAM kalpavallImupAse
[shrI rAghavam ...] [July 2007]
shrI-rAghavaM dasharathAtmajam aprameyaM
sItA-patiM raghukulAnvaya-ratnadIpaM
AjAnu-bAhum aravinda-daLAyatAkShaM
rAmaM nishAcara-vinAshakaraM namAmi
[vaidehI sahitam ...] [July 2007]
vaidehI-sahitaM sura-druma-tale haime mahA-maNDape
madhye puShpakam Asane maNi-maye vIrAsane susthitaM
agre vAcayati prabha~njana-sute tattvaM munibhyaH paraM
vyAkhyAntaM bharatAdibhiH parivR^itaM rAmaM bhaje shyAmalam
[shR^iNgAram kShiti-nandini ...] [July 2007]
shR^i~NgAraM kShiti-nandini-viharaNe
vIram dhanurbha~njane
kAruNyam bali-bhojane adbhuta-rasaM
sindhau giri-sthApane
hAsyam shUrpaNakhA-mukhe bhayam aghe
bIbhatsam anyA-mukhe
raudraM rAvaNa-mardane munijane
shAntam vapuH pAtu naH
|