Hayagreeva Stotram Translations |
|
The "Hayagreeva Stotram" composed by Shri Vedanta Desika consists of 33 shlOkAs. |
|
[1] "The Practical Sanskrit-English Dictionary" by Vaman Shivram
Apte, Revised and Enlarged Edition, Motilal Banarsidass Pub |
|
[Invocatory Tanian on Swami Desikan by Kumara Varadacharya] श्रीमान् वेञ्कटनाथार्यः कवि-तार्किक-केसरी वेदान्ताचार्य-वर्यो मे संनिधत्ताम् सदा हृदि [1.txt] ज्ञानानन्द-मयं देवं निर्मल-स्फटिका-कृतिम् आधारं सर्व-विद्यानां हयग्रीवम् उपास्महे [02.txt] स्वतस्सिद्धं शुद्ध-स्फटिक-मणि-भूभृत्-प्रतिभटं सुधासध्रीचीभिर्द्युतिभिरवदात-त्रिभुवनम् अनन्तैस्त्रय्यन्तैरनुविहित-हेषाहलहं हताशेषावद्यं हयवदनमीडीमहि महः [03.txt] समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः कथा-दर्प-क्षुभ्यत्-कथककुल-कोलहलभवं हरत्वन्तर्ध्वान्तं हयवदन-हेषा-हलहलः [04.txt] प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरङ्जनश्रीरपूर्वा वक्त्री वेदान् भातु मे वाजि-वक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः [05.txt] विशुद्ध-विज्ञानघन-स्वरूपं विज्ञान-विश्राणन-बद्धदीक्षं दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये [06.txt] अपौरुषेयैरपि वाक्प्रपङ्चैः अद्यापि ते भूतिमदृष्टपाराम् स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ! कटाक्षणीयः [07.txt] दाक्षिण्यरम्या गिरिशस्य मूर्तिः देवी सरोजासनधर्मपत्नी व्यासादयोपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तव शक्तिलेशैः [08.txt] मन्दोभविष्यन्नियतं विरिङ्चो वाचां निधे! वङ्चित-भागधेयः दैत्यापनीतान् दययैव भूयोपि अध्यापयिष्यो निगमान् न चेत् त्वम् [09.txt] वितर्कडोलां व्यवधूय सत्वे बृहस्पतिं वर्तयसे यतस्त्वम् तेनैव देव ! त्रिदशेश्वराणाम् अस्पृष्ट-डोलायितमाधिराज्यम् [10.txt] अग्नौ समिद्धार्चिषि सप्ततन्तोः आतस्थिवान् मन्त्रमयं शरीरम् अखण्डसारईर्हविषां प्रदानैः आप्यायनं व्योमसदां विधत्से [11.txt] यन्मूलमीदृक् प्रतिभाति तत्त्वं या मूलमाम्नाय-महाद्रुमाणाम् तत्त्वेन जानन्ति विशुद्ध-सत्त्वाः त्वामक्षरामक्षरमातृकां त्वाम् [12.txt] अव्याकृताद्व्याकृतवानसि त्वं नामानि रूपाणि च यानि पूर्वम् शंसन्ति तेषां चरमां प्रतिष्ठां वागीश्वर! त्वां त्वदुपज्ञवाचः [13.txt] मुग्धेन्दु-निष्यन्द-विलोभनीयां मूर्तिं तवानन्द-सुधा-प्रसूतिम् विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धोः [14.txt] मनोगतं पश्यति यः सदा त्वां मनीषिणां मानस-राजहंसम् स्वयं पुरोभाव-विवादभाजः किंकुर्वते तस्य गिरो यथार्हम् [15.txt] अपि क्षणार्धं कलयन्ति ये त्वां आप्लावयन्तं विशदैर्मयूखैः वाचां प्रवाहैरनिवारितैस्ते मन्दाकिनीं मन्दयितुं क्षमन्ते [16.txt] स्वामिन् ! भवद्ध्यानसुधाभिषेकात् वहन्ति धन्याः पुलकानुबन्धम् अलक्षिते क्वापि निरूढमूलं अञ्गेष्विवानन्दथुम् अञ्कुरन्तम् [17.txt] स्वामिन् ! प्रतीचा हृदयेन धन्याः त्वद्ध्यान-चन्द्रोदय-वर्धमानम् अमान्तम् आनन्द-पयोधिमन्तः पयोभिरक्ष्णां परिवाहयन्ति [18.txt] स्वैरानुभावाः त्वदधीन-भावाः समृद्ध-वीर्याः त्वदनुग्रहेण विपश्चितो नाथ ! तरन्ति मायां वैहारिकीं मोहन-पिङ्चिकां ते [19.txt] प्राञ्निर्मितानां तपसां विपाकाः प्रत्यग्र-निःश्रेयस-संपदो मे समेधिषीरंस्तव पादपद्मे सञ्कल्प-चिन्तामणयः प्रणामाः [20.txt] विलुप्त-मूर्धन्य-लिपिक्रमाणां सुरेन्द्र-चूडापद-लालितानाम् त्वदञ्घ्रि-राजीव-रजः-कणानां भूयान् प्रसादो मयि नाथ! भूयात् [21.txt] परिस्फुरन्नूपुर-चित्रभानु- प्रकाश-निर्धूत-तमोनुषञ्गाम् पदद्वयीं ते परिचिन्महेन्तः प्रबोध-राजीव-विभात-सन्ध्याम् [22.txt] त्वत्किञ्करालञ्करणोचितानां त्वयैव कल्पान्तर-पालितानाम् मङ्जु-प्रणादं मणि-नूपुरं ते मङ्जूषिकां वेद-गिरं प्रतीमः [23.txt] संचिन्तयामि प्रतिभा-दशास्थान् संधुक्षयन्तं समय-प्रदीपान् विज्ञान-कल्पद्रुम-पल्लवाभं व्याख्यान-मुद्रा-मधुरं करं ते [24.txt] चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ ! करं त्वदीयम् ज्ञानामृतोदङ्चन-लम्पटानां लीलाघटीयन्त्रम् इवाश्रितानाम् [25.txt] प्रबोध-सिन्धोररुणैः प्रकाशैः प्रवाळ-सञ्घातमिवोद्वहन्तम् विभावये देव ! सपुस्तकं ते वामं करं दक्षिणम् आश्रितानाम् [26.txt] तमांसि भित्त्वा विशदैर्मयूखैः संप्रीणयन्तं विदुषश्चकोरान् निशामये त्वां नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् [27.txt] दिशन्तु मे देव ! सदा त्वदीयाः दयातरञ्गानुचराः कटाक्षाः श्रोत्रेषु पुंसाम् अमृतं क्षरन्तीं सरस्वतीं संश्रित-कामधेनुम् [28.txt] विशेषवित्-पारिषदेषु नाथ ! विदग्ध-गोष्ठी-समराञ्गणेषु जिगीषतो मे कवितार्किकेन्द्रान् जिह्वाग्र-सिंहासनम् अभ्युपेयाः [29.txt] त्वां चिन्तयन् त्वन्मयतां प्रपन्नः त्वाम् उद्गृणन् शब्दमयेन धाम्ना स्वामिन् ! समाजेषु समेधिषीय स्वच्चन्द-वादाहव-बद्धशूरः [30.txt] नानाविधानाम् अगतिः कलानां न चापि तीर्थेषु कृतावतारः ध्रुवं तवानाथपरिग्रहायाः नवं नवं पात्रम् अहं दयायाः [31.txt] अकम्पनीयान्यपनीति-भेदैः अलञ्कृषीरन् हृदयं मदीयम् शञ्काकळञ्कापगमोज्ज्वलानि तत्त्वानि सम्यङ्चि तव प्रसादात् [32.txt] व्याख्या-मुद्रां कर-सरसिजैः पुस्तकं श्ञ्ख-चक्रे बिभ्रद्भिन्न-स्फटिक-रुचिरे पुण्डरीके निषण्णः अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां आविर्भूयादनघ-महिमा मानसे वागधीशः [33.txt] वागर्थ-सिद्धि-हेतोः पठत हयग्रीव-संस्तुतिं भक्त्या कवि-तार्किक-केसरिणा वेञ्कटनाथेन विरचिताम् एताम् [Valedictory Tanian on Swami Desikan by Kumara Varadacharya] kavi-तार्किक-सिम्हाय कल्याण-गुण-शालिने श्रीमते वेञ्कटेशाय वेदान्त-गुरवे नमः ।